B 148-5 Śrīmatottaratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 148/5
Title: Śrīmatottaratantra
Dimensions: 26.5 x 13.5 cm x 229 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2114
Remarks: A 1290/3


Reel No. B 148-5 Inventory No. 68843

Title Śrīmatottaratantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 26.5 x 13.5 cm

Folios 229

Lines per Folio 13

Foliation figures in the both middle margin of the verso

Place of Deposit NAK

Accession No. 4/2114

Manuscript Features

Two exposures of fols. 12v–13r, 143v–147r

Excerpts

Beginning

❖ oṃ namo mahābhairavāya ||

prāṇaṃ śaktimayaṃ mahārṇakayutaṃ hṛdyāsane drāvitaṃ,

kṣoṇīvahniṣū vāyubījaracitaṃ †arghoṣa†pūrvvāvṛtaṃ |

nādabhye(!)ndukalākalāpakalitaṃ devyā nirodhīkṛtaṃ

vande bhairava unmanaḥ kalimalaḥ(!)dhvaṃśāya mokṣāya ca ||

sarveṣāṃ tattvato vyāpī tattvārūḍha (!) svamāyayā |

māyayāntarasaṃlīno prakṣāśayati bhāskaraḥ || (fol. 1v1–4)

End

sarvvapāpavinirmukto sarvvatraḥ(!)khavivarjitaḥ ||

sarvvadvaṃdvavihīnaś ca śa(!) mukto nātra saṃśayaḥ |

sarvvakāmān avāpnoti sarvvasiddhiphalaṃ labhet ||

pūjanāt taṃtrarājasya labhate s(!)āsvataṃ padaṃ ||

trikālamaṃdalaṃ kṛtvā taṃtrasāraṃ prapūjayet ||

pūjanā (!) siddhim āpnoti m(!)uṣyanti ca marīcayaḥ (fol. 226r2–5)

Colophon

|| iti śrīkaṃṭhanāthāvatārite śrīcaṃdradvīpavinirgate yoginīguhyavidyāpīṭhe śrīmatasāre garbhanirṇaye śrīcaturvviṃśasahasrasaṃhitāsārasamuccaye sāhasre śrīmatottare paṃcaviṃśatitta(!)maḥ paṭalaḥ samātaṃ(!)  || śubham || (fol. 226r5–7)

Microfilm Details

Reel No. B 148/5

Date of Filming 03-11-1971

Exposures 235

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 03-07-2008

Bibliography