B 148-5 Śrīmatottaratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 148/5
Title: Śrīmatottaratantra
Dimensions: 26.5 x 13.5 cm x 229 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2114
Remarks: A 1290/3
Reel No. B 148-5 Inventory No. 68843
Title Śrīmatottaratantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 26.5 x 13.5 cm
Folios 229
Lines per Folio 13
Foliation figures in the both middle margin of the verso
Place of Deposit NAK
Accession No. 4/2114
Manuscript Features
Two exposures of fols. 12v–13r, 143v–147r
Excerpts
Beginning
❖ oṃ namo mahābhairavāya ||
prāṇaṃ śaktimayaṃ mahārṇakayutaṃ hṛdyāsane drāvitaṃ,
kṣoṇīvahniṣū vāyubījaracitaṃ †arghoṣa†pūrvvāvṛtaṃ |
nādabhye(!)ndukalākalāpakalitaṃ devyā nirodhīkṛtaṃ
vande bhairava unmanaḥ kalimalaḥ(!)dhvaṃśāya mokṣāya ca ||
sarveṣāṃ tattvato vyāpī tattvārūḍha (!) svamāyayā |
māyayāntarasaṃlīno prakṣāśayati bhāskaraḥ || (fol. 1v1–4)
End
sarvvapāpavinirmukto sarvvatraḥ(!)khavivarjitaḥ ||
sarvvadvaṃdvavihīnaś ca śa(!) mukto nātra saṃśayaḥ |
sarvvakāmān avāpnoti sarvvasiddhiphalaṃ labhet ||
pūjanāt taṃtrarājasya labhate s(!)āsvataṃ padaṃ ||
trikālamaṃdalaṃ kṛtvā taṃtrasāraṃ prapūjayet ||
pūjanā (!) siddhim āpnoti m(!)uṣyanti ca marīcayaḥ (fol. 226r2–5)
Colophon
|| iti śrīkaṃṭhanāthāvatārite śrīcaṃdradvīpavinirgate yoginīguhyavidyāpīṭhe śrīmatasāre garbhanirṇaye śrīcaturvviṃśasahasrasaṃhitāsārasamuccaye sāhasre śrīmatottare paṃcaviṃśatitta(!)maḥ paṭalaḥ samātaṃ(!) || śubham || (fol. 226r5–7)
Microfilm Details
Reel No. B 148/5
Date of Filming 03-11-1971
Exposures 235
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 03-07-2008
Bibliography